Declension table of ?bhayavihvalā

Deva

FeminineSingularDualPlural
Nominativebhayavihvalā bhayavihvale bhayavihvalāḥ
Vocativebhayavihvale bhayavihvale bhayavihvalāḥ
Accusativebhayavihvalām bhayavihvale bhayavihvalāḥ
Instrumentalbhayavihvalayā bhayavihvalābhyām bhayavihvalābhiḥ
Dativebhayavihvalāyai bhayavihvalābhyām bhayavihvalābhyaḥ
Ablativebhayavihvalāyāḥ bhayavihvalābhyām bhayavihvalābhyaḥ
Genitivebhayavihvalāyāḥ bhayavihvalayoḥ bhayavihvalānām
Locativebhayavihvalāyām bhayavihvalayoḥ bhayavihvalāsu

Adverb -bhayavihvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria