Declension table of ?bhayastha

Deva

NeuterSingularDualPlural
Nominativebhayastham bhayasthe bhayasthāni
Vocativebhayastha bhayasthe bhayasthāni
Accusativebhayastham bhayasthe bhayasthāni
Instrumentalbhayasthena bhayasthābhyām bhayasthaiḥ
Dativebhayasthāya bhayasthābhyām bhayasthebhyaḥ
Ablativebhayasthāt bhayasthābhyām bhayasthebhyaḥ
Genitivebhayasthasya bhayasthayoḥ bhayasthānām
Locativebhayasthe bhayasthayoḥ bhayastheṣu

Compound bhayastha -

Adverb -bhayastham -bhayasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria