Declension table of ?bhayasantrastamānasa

Deva

NeuterSingularDualPlural
Nominativebhayasantrastamānasam bhayasantrastamānase bhayasantrastamānasāni
Vocativebhayasantrastamānasa bhayasantrastamānase bhayasantrastamānasāni
Accusativebhayasantrastamānasam bhayasantrastamānase bhayasantrastamānasāni
Instrumentalbhayasantrastamānasena bhayasantrastamānasābhyām bhayasantrastamānasaiḥ
Dativebhayasantrastamānasāya bhayasantrastamānasābhyām bhayasantrastamānasebhyaḥ
Ablativebhayasantrastamānasāt bhayasantrastamānasābhyām bhayasantrastamānasebhyaḥ
Genitivebhayasantrastamānasasya bhayasantrastamānasayoḥ bhayasantrastamānasānām
Locativebhayasantrastamānase bhayasantrastamānasayoḥ bhayasantrastamānaseṣu

Compound bhayasantrastamānasa -

Adverb -bhayasantrastamānasam -bhayasantrastamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria