Declension table of ?bhayanāśana

Deva

NeuterSingularDualPlural
Nominativebhayanāśanam bhayanāśane bhayanāśanāni
Vocativebhayanāśana bhayanāśane bhayanāśanāni
Accusativebhayanāśanam bhayanāśane bhayanāśanāni
Instrumentalbhayanāśanena bhayanāśanābhyām bhayanāśanaiḥ
Dativebhayanāśanāya bhayanāśanābhyām bhayanāśanebhyaḥ
Ablativebhayanāśanāt bhayanāśanābhyām bhayanāśanebhyaḥ
Genitivebhayanāśanasya bhayanāśanayoḥ bhayanāśanānām
Locativebhayanāśane bhayanāśanayoḥ bhayanāśaneṣu

Compound bhayanāśana -

Adverb -bhayanāśanam -bhayanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria