Declension table of ?bhayana

Deva

NeuterSingularDualPlural
Nominativebhayanam bhayane bhayanāni
Vocativebhayana bhayane bhayanāni
Accusativebhayanam bhayane bhayanāni
Instrumentalbhayanena bhayanābhyām bhayanaiḥ
Dativebhayanāya bhayanābhyām bhayanebhyaḥ
Ablativebhayanāt bhayanābhyām bhayanebhyaḥ
Genitivebhayanasya bhayanayoḥ bhayanānām
Locativebhayane bhayanayoḥ bhayaneṣu

Compound bhayana -

Adverb -bhayanam -bhayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria