Declension table of ?bhayakṛt

Deva

NeuterSingularDualPlural
Nominativebhayakṛt bhayakṛtī bhayakṛnti
Vocativebhayakṛt bhayakṛtī bhayakṛnti
Accusativebhayakṛt bhayakṛtī bhayakṛnti
Instrumentalbhayakṛtā bhayakṛdbhyām bhayakṛdbhiḥ
Dativebhayakṛte bhayakṛdbhyām bhayakṛdbhyaḥ
Ablativebhayakṛtaḥ bhayakṛdbhyām bhayakṛdbhyaḥ
Genitivebhayakṛtaḥ bhayakṛtoḥ bhayakṛtām
Locativebhayakṛti bhayakṛtoḥ bhayakṛtsu

Compound bhayakṛt -

Adverb -bhayakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria