Declension table of ?bhayadruta

Deva

MasculineSingularDualPlural
Nominativebhayadrutaḥ bhayadrutau bhayadrutāḥ
Vocativebhayadruta bhayadrutau bhayadrutāḥ
Accusativebhayadrutam bhayadrutau bhayadrutān
Instrumentalbhayadrutena bhayadrutābhyām bhayadrutaiḥ bhayadrutebhiḥ
Dativebhayadrutāya bhayadrutābhyām bhayadrutebhyaḥ
Ablativebhayadrutāt bhayadrutābhyām bhayadrutebhyaḥ
Genitivebhayadrutasya bhayadrutayoḥ bhayadrutānām
Locativebhayadrute bhayadrutayoḥ bhayadruteṣu

Compound bhayadruta -

Adverb -bhayadrutam -bhayadrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria