Declension table of ?bhayadhana

Deva

NeuterSingularDualPlural
Nominativebhayadhanam bhayadhane bhayadhanāni
Vocativebhayadhana bhayadhane bhayadhanāni
Accusativebhayadhanam bhayadhane bhayadhanāni
Instrumentalbhayadhanena bhayadhanābhyām bhayadhanaiḥ
Dativebhayadhanāya bhayadhanābhyām bhayadhanebhyaḥ
Ablativebhayadhanāt bhayadhanābhyām bhayadhanebhyaḥ
Genitivebhayadhanasya bhayadhanayoḥ bhayadhanānām
Locativebhayadhane bhayadhanayoḥ bhayadhaneṣu

Compound bhayadhana -

Adverb -bhayadhanam -bhayadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria