Declension table of ?bhayabhraṣṭa

Deva

MasculineSingularDualPlural
Nominativebhayabhraṣṭaḥ bhayabhraṣṭau bhayabhraṣṭāḥ
Vocativebhayabhraṣṭa bhayabhraṣṭau bhayabhraṣṭāḥ
Accusativebhayabhraṣṭam bhayabhraṣṭau bhayabhraṣṭān
Instrumentalbhayabhraṣṭena bhayabhraṣṭābhyām bhayabhraṣṭaiḥ bhayabhraṣṭebhiḥ
Dativebhayabhraṣṭāya bhayabhraṣṭābhyām bhayabhraṣṭebhyaḥ
Ablativebhayabhraṣṭāt bhayabhraṣṭābhyām bhayabhraṣṭebhyaḥ
Genitivebhayabhraṣṭasya bhayabhraṣṭayoḥ bhayabhraṣṭānām
Locativebhayabhraṣṭe bhayabhraṣṭayoḥ bhayabhraṣṭeṣu

Compound bhayabhraṣṭa -

Adverb -bhayabhraṣṭam -bhayabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria