Declension table of ?bhayākrāntā

Deva

FeminineSingularDualPlural
Nominativebhayākrāntā bhayākrānte bhayākrāntāḥ
Vocativebhayākrānte bhayākrānte bhayākrāntāḥ
Accusativebhayākrāntām bhayākrānte bhayākrāntāḥ
Instrumentalbhayākrāntayā bhayākrāntābhyām bhayākrāntābhiḥ
Dativebhayākrāntāyai bhayākrāntābhyām bhayākrāntābhyaḥ
Ablativebhayākrāntāyāḥ bhayākrāntābhyām bhayākrāntābhyaḥ
Genitivebhayākrāntāyāḥ bhayākrāntayoḥ bhayākrāntānām
Locativebhayākrāntāyām bhayākrāntayoḥ bhayākrāntāsu

Adverb -bhayākrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria