Declension table of ?bhavyajīvana

Deva

MasculineSingularDualPlural
Nominativebhavyajīvanaḥ bhavyajīvanau bhavyajīvanāḥ
Vocativebhavyajīvana bhavyajīvanau bhavyajīvanāḥ
Accusativebhavyajīvanam bhavyajīvanau bhavyajīvanān
Instrumentalbhavyajīvanena bhavyajīvanābhyām bhavyajīvanaiḥ bhavyajīvanebhiḥ
Dativebhavyajīvanāya bhavyajīvanābhyām bhavyajīvanebhyaḥ
Ablativebhavyajīvanāt bhavyajīvanābhyām bhavyajīvanebhyaḥ
Genitivebhavyajīvanasya bhavyajīvanayoḥ bhavyajīvanānām
Locativebhavyajīvane bhavyajīvanayoḥ bhavyajīvaneṣu

Compound bhavyajīvana -

Adverb -bhavyajīvanam -bhavyajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria