Declension table of ?bhavyākṛti_ā

Deva

FeminineSingularDualPlural
Nominativebhavyākṛti_ā bhavyākṛti_e bhavyākṛti_āḥ
Vocativebhavyākṛti_e bhavyākṛti_e bhavyākṛti_āḥ
Accusativebhavyākṛti_ām bhavyākṛti_e bhavyākṛti_āḥ
Instrumentalbhavyākṛti_ayā bhavyākṛti_ābhyām bhavyākṛti_ābhiḥ
Dativebhavyākṛti_āyai bhavyākṛti_ābhyām bhavyākṛti_ābhyaḥ
Ablativebhavyākṛti_āyāḥ bhavyākṛti_ābhyām bhavyākṛti_ābhyaḥ
Genitivebhavyākṛti_āyāḥ bhavyākṛti_ayoḥ bhavyākṛti_ānām
Locativebhavyākṛti_āyām bhavyākṛti_ayoḥ bhavyākṛti_āsu

Adverb -bhavyākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria