Declension table of ?bhavodbhava

Deva

MasculineSingularDualPlural
Nominativebhavodbhavaḥ bhavodbhavau bhavodbhavāḥ
Vocativebhavodbhava bhavodbhavau bhavodbhavāḥ
Accusativebhavodbhavam bhavodbhavau bhavodbhavān
Instrumentalbhavodbhavena bhavodbhavābhyām bhavodbhavaiḥ bhavodbhavebhiḥ
Dativebhavodbhavāya bhavodbhavābhyām bhavodbhavebhyaḥ
Ablativebhavodbhavāt bhavodbhavābhyām bhavodbhavebhyaḥ
Genitivebhavodbhavasya bhavodbhavayoḥ bhavodbhavānām
Locativebhavodbhave bhavodbhavayoḥ bhavodbhaveṣu

Compound bhavodbhava -

Adverb -bhavodbhavam -bhavodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria