Declension table of ?bhavodadhi

Deva

MasculineSingularDualPlural
Nominativebhavodadhiḥ bhavodadhī bhavodadhayaḥ
Vocativebhavodadhe bhavodadhī bhavodadhayaḥ
Accusativebhavodadhim bhavodadhī bhavodadhīn
Instrumentalbhavodadhinā bhavodadhibhyām bhavodadhibhiḥ
Dativebhavodadhaye bhavodadhibhyām bhavodadhibhyaḥ
Ablativebhavodadheḥ bhavodadhibhyām bhavodadhibhyaḥ
Genitivebhavodadheḥ bhavodadhyoḥ bhavodadhīnām
Locativebhavodadhau bhavodadhyoḥ bhavodadhiṣu

Compound bhavodadhi -

Adverb -bhavodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria