Declension table of ?bhavila

Deva

NeuterSingularDualPlural
Nominativebhavilam bhavile bhavilāni
Vocativebhavila bhavile bhavilāni
Accusativebhavilam bhavile bhavilāni
Instrumentalbhavilena bhavilābhyām bhavilaiḥ
Dativebhavilāya bhavilābhyām bhavilebhyaḥ
Ablativebhavilāt bhavilābhyām bhavilebhyaḥ
Genitivebhavilasya bhavilayoḥ bhavilānām
Locativebhavile bhavilayoḥ bhavileṣu

Compound bhavila -

Adverb -bhavilam -bhavilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria