Declension table of ?bhavītva

Deva

MasculineSingularDualPlural
Nominativebhavītvaḥ bhavītvau bhavītvāḥ
Vocativebhavītva bhavītvau bhavītvāḥ
Accusativebhavītvam bhavītvau bhavītvān
Instrumentalbhavītvena bhavītvābhyām bhavītvaiḥ bhavītvebhiḥ
Dativebhavītvāya bhavītvābhyām bhavītvebhyaḥ
Ablativebhavītvāt bhavītvābhyām bhavītvebhyaḥ
Genitivebhavītvasya bhavītvayoḥ bhavītvānām
Locativebhavītve bhavītvayoḥ bhavītveṣu

Compound bhavītva -

Adverb -bhavītvam -bhavītvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria