Declension table of ?bhaviṣyatpurāṇa

Deva

NeuterSingularDualPlural
Nominativebhaviṣyatpurāṇam bhaviṣyatpurāṇe bhaviṣyatpurāṇāni
Vocativebhaviṣyatpurāṇa bhaviṣyatpurāṇe bhaviṣyatpurāṇāni
Accusativebhaviṣyatpurāṇam bhaviṣyatpurāṇe bhaviṣyatpurāṇāni
Instrumentalbhaviṣyatpurāṇena bhaviṣyatpurāṇābhyām bhaviṣyatpurāṇaiḥ
Dativebhaviṣyatpurāṇāya bhaviṣyatpurāṇābhyām bhaviṣyatpurāṇebhyaḥ
Ablativebhaviṣyatpurāṇāt bhaviṣyatpurāṇābhyām bhaviṣyatpurāṇebhyaḥ
Genitivebhaviṣyatpurāṇasya bhaviṣyatpurāṇayoḥ bhaviṣyatpurāṇānām
Locativebhaviṣyatpurāṇe bhaviṣyatpurāṇayoḥ bhaviṣyatpurāṇeṣu

Compound bhaviṣyatpurāṇa -

Adverb -bhaviṣyatpurāṇam -bhaviṣyatpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria