Declension table of ?bhaviṣyatkāla

Deva

MasculineSingularDualPlural
Nominativebhaviṣyatkālaḥ bhaviṣyatkālau bhaviṣyatkālāḥ
Vocativebhaviṣyatkāla bhaviṣyatkālau bhaviṣyatkālāḥ
Accusativebhaviṣyatkālam bhaviṣyatkālau bhaviṣyatkālān
Instrumentalbhaviṣyatkālena bhaviṣyatkālābhyām bhaviṣyatkālaiḥ bhaviṣyatkālebhiḥ
Dativebhaviṣyatkālāya bhaviṣyatkālābhyām bhaviṣyatkālebhyaḥ
Ablativebhaviṣyatkālāt bhaviṣyatkālābhyām bhaviṣyatkālebhyaḥ
Genitivebhaviṣyatkālasya bhaviṣyatkālayoḥ bhaviṣyatkālānām
Locativebhaviṣyatkāle bhaviṣyatkālayoḥ bhaviṣyatkāleṣu

Compound bhaviṣyatkāla -

Adverb -bhaviṣyatkālam -bhaviṣyatkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria