Declension table of ?bhaviṣyakāla

Deva

MasculineSingularDualPlural
Nominativebhaviṣyakālaḥ bhaviṣyakālau bhaviṣyakālāḥ
Vocativebhaviṣyakāla bhaviṣyakālau bhaviṣyakālāḥ
Accusativebhaviṣyakālam bhaviṣyakālau bhaviṣyakālān
Instrumentalbhaviṣyakālena bhaviṣyakālābhyām bhaviṣyakālaiḥ bhaviṣyakālebhiḥ
Dativebhaviṣyakālāya bhaviṣyakālābhyām bhaviṣyakālebhyaḥ
Ablativebhaviṣyakālāt bhaviṣyakālābhyām bhaviṣyakālebhyaḥ
Genitivebhaviṣyakālasya bhaviṣyakālayoḥ bhaviṣyakālānām
Locativebhaviṣyakāle bhaviṣyakālayoḥ bhaviṣyakāleṣu

Compound bhaviṣyakāla -

Adverb -bhaviṣyakālam -bhaviṣyakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria