Declension table of ?bhaviṣyadvaktṛ

Deva

NeuterSingularDualPlural
Nominativebhaviṣyadvaktṛ bhaviṣyadvaktṛṇī bhaviṣyadvaktṝṇi
Vocativebhaviṣyadvaktṛ bhaviṣyadvaktṛṇī bhaviṣyadvaktṝṇi
Accusativebhaviṣyadvaktṛ bhaviṣyadvaktṛṇī bhaviṣyadvaktṝṇi
Instrumentalbhaviṣyadvaktṛṇā bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhiḥ
Dativebhaviṣyadvaktṛṇe bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhyaḥ
Ablativebhaviṣyadvaktṛṇaḥ bhaviṣyadvaktṛbhyām bhaviṣyadvaktṛbhyaḥ
Genitivebhaviṣyadvaktṛṇaḥ bhaviṣyadvaktṛṇoḥ bhaviṣyadvaktṝṇām
Locativebhaviṣyadvaktṛṇi bhaviṣyadvaktṛṇoḥ bhaviṣyadvaktṛṣu

Compound bhaviṣyadvaktṛ -

Adverb -bhaviṣyadvaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria