Declension table of ?bhaviṣyadanadyatana

Deva

MasculineSingularDualPlural
Nominativebhaviṣyadanadyatanaḥ bhaviṣyadanadyatanau bhaviṣyadanadyatanāḥ
Vocativebhaviṣyadanadyatana bhaviṣyadanadyatanau bhaviṣyadanadyatanāḥ
Accusativebhaviṣyadanadyatanam bhaviṣyadanadyatanau bhaviṣyadanadyatanān
Instrumentalbhaviṣyadanadyatanena bhaviṣyadanadyatanābhyām bhaviṣyadanadyatanaiḥ bhaviṣyadanadyatanebhiḥ
Dativebhaviṣyadanadyatanāya bhaviṣyadanadyatanābhyām bhaviṣyadanadyatanebhyaḥ
Ablativebhaviṣyadanadyatanāt bhaviṣyadanadyatanābhyām bhaviṣyadanadyatanebhyaḥ
Genitivebhaviṣyadanadyatanasya bhaviṣyadanadyatanayoḥ bhaviṣyadanadyatanānām
Locativebhaviṣyadanadyatane bhaviṣyadanadyatanayoḥ bhaviṣyadanadyataneṣu

Compound bhaviṣyadanadyatana -

Adverb -bhaviṣyadanadyatanam -bhaviṣyadanadyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria