Declension table of ?bhaveśa

Deva

MasculineSingularDualPlural
Nominativebhaveśaḥ bhaveśau bhaveśāḥ
Vocativebhaveśa bhaveśau bhaveśāḥ
Accusativebhaveśam bhaveśau bhaveśān
Instrumentalbhaveśena bhaveśābhyām bhaveśaiḥ bhaveśebhiḥ
Dativebhaveśāya bhaveśābhyām bhaveśebhyaḥ
Ablativebhaveśāt bhaveśābhyām bhaveśebhyaḥ
Genitivebhaveśasya bhaveśayoḥ bhaveśānām
Locativebhaveśe bhaveśayoḥ bhaveśeṣu

Compound bhaveśa -

Adverb -bhaveśam -bhaveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria