Declension table of ?bhavanigaḍanibandhavināśinī

Deva

FeminineSingularDualPlural
Nominativebhavanigaḍanibandhavināśinī bhavanigaḍanibandhavināśinyau bhavanigaḍanibandhavināśinyaḥ
Vocativebhavanigaḍanibandhavināśini bhavanigaḍanibandhavināśinyau bhavanigaḍanibandhavināśinyaḥ
Accusativebhavanigaḍanibandhavināśinīm bhavanigaḍanibandhavināśinyau bhavanigaḍanibandhavināśinīḥ
Instrumentalbhavanigaḍanibandhavināśinyā bhavanigaḍanibandhavināśinībhyām bhavanigaḍanibandhavināśinībhiḥ
Dativebhavanigaḍanibandhavināśinyai bhavanigaḍanibandhavināśinībhyām bhavanigaḍanibandhavināśinībhyaḥ
Ablativebhavanigaḍanibandhavināśinyāḥ bhavanigaḍanibandhavināśinībhyām bhavanigaḍanibandhavināśinībhyaḥ
Genitivebhavanigaḍanibandhavināśinyāḥ bhavanigaḍanibandhavināśinyoḥ bhavanigaḍanibandhavināśinīnām
Locativebhavanigaḍanibandhavināśinyām bhavanigaḍanibandhavināśinyoḥ bhavanigaḍanibandhavināśinīṣu

Compound bhavanigaḍanibandhavināśini - bhavanigaḍanibandhavināśinī -

Adverb -bhavanigaḍanibandhavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria