Declension table of ?bhavanigaḍanibandhacchedanī

Deva

FeminineSingularDualPlural
Nominativebhavanigaḍanibandhacchedanī bhavanigaḍanibandhacchedanyau bhavanigaḍanibandhacchedanyaḥ
Vocativebhavanigaḍanibandhacchedani bhavanigaḍanibandhacchedanyau bhavanigaḍanibandhacchedanyaḥ
Accusativebhavanigaḍanibandhacchedanīm bhavanigaḍanibandhacchedanyau bhavanigaḍanibandhacchedanīḥ
Instrumentalbhavanigaḍanibandhacchedanyā bhavanigaḍanibandhacchedanībhyām bhavanigaḍanibandhacchedanībhiḥ
Dativebhavanigaḍanibandhacchedanyai bhavanigaḍanibandhacchedanībhyām bhavanigaḍanibandhacchedanībhyaḥ
Ablativebhavanigaḍanibandhacchedanyāḥ bhavanigaḍanibandhacchedanībhyām bhavanigaḍanibandhacchedanībhyaḥ
Genitivebhavanigaḍanibandhacchedanyāḥ bhavanigaḍanibandhacchedanyoḥ bhavanigaḍanibandhacchedanīnām
Locativebhavanigaḍanibandhacchedanyām bhavanigaḍanibandhacchedanyoḥ bhavanigaḍanibandhacchedanīṣu

Compound bhavanigaḍanibandhacchedani - bhavanigaḍanibandhacchedanī -

Adverb -bhavanigaḍanibandhacchedani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria