Declension table of ?bhavanigaḍanibandhacchedana

Deva

MasculineSingularDualPlural
Nominativebhavanigaḍanibandhacchedanaḥ bhavanigaḍanibandhacchedanau bhavanigaḍanibandhacchedanāḥ
Vocativebhavanigaḍanibandhacchedana bhavanigaḍanibandhacchedanau bhavanigaḍanibandhacchedanāḥ
Accusativebhavanigaḍanibandhacchedanam bhavanigaḍanibandhacchedanau bhavanigaḍanibandhacchedanān
Instrumentalbhavanigaḍanibandhacchedanena bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanaiḥ bhavanigaḍanibandhacchedanebhiḥ
Dativebhavanigaḍanibandhacchedanāya bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanebhyaḥ
Ablativebhavanigaḍanibandhacchedanāt bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanebhyaḥ
Genitivebhavanigaḍanibandhacchedanasya bhavanigaḍanibandhacchedanayoḥ bhavanigaḍanibandhacchedanānām
Locativebhavanigaḍanibandhacchedane bhavanigaḍanibandhacchedanayoḥ bhavanigaḍanibandhacchedaneṣu

Compound bhavanigaḍanibandhacchedana -

Adverb -bhavanigaḍanibandhacchedanam -bhavanigaḍanibandhacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria