Declension table of bhavanātha

Deva

MasculineSingularDualPlural
Nominativebhavanāthaḥ bhavanāthau bhavanāthāḥ
Vocativebhavanātha bhavanāthau bhavanāthāḥ
Accusativebhavanātham bhavanāthau bhavanāthān
Instrumentalbhavanāthena bhavanāthābhyām bhavanāthaiḥ bhavanāthebhiḥ
Dativebhavanāthāya bhavanāthābhyām bhavanāthebhyaḥ
Ablativebhavanāthāt bhavanāthābhyām bhavanāthebhyaḥ
Genitivebhavanāthasya bhavanāthayoḥ bhavanāthānām
Locativebhavanāthe bhavanāthayoḥ bhavanātheṣu

Compound bhavanātha -

Adverb -bhavanātham -bhavanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria