Declension table of ?bhavanādhīśa

Deva

MasculineSingularDualPlural
Nominativebhavanādhīśaḥ bhavanādhīśau bhavanādhīśāḥ
Vocativebhavanādhīśa bhavanādhīśau bhavanādhīśāḥ
Accusativebhavanādhīśam bhavanādhīśau bhavanādhīśān
Instrumentalbhavanādhīśena bhavanādhīśābhyām bhavanādhīśaiḥ bhavanādhīśebhiḥ
Dativebhavanādhīśāya bhavanādhīśābhyām bhavanādhīśebhyaḥ
Ablativebhavanādhīśāt bhavanādhīśābhyām bhavanādhīśebhyaḥ
Genitivebhavanādhīśasya bhavanādhīśayoḥ bhavanādhīśānām
Locativebhavanādhīśe bhavanādhīśayoḥ bhavanādhīśeṣu

Compound bhavanādhīśa -

Adverb -bhavanādhīśam -bhavanādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria