Declension table of ?bhavamaya

Deva

MasculineSingularDualPlural
Nominativebhavamayaḥ bhavamayau bhavamayāḥ
Vocativebhavamaya bhavamayau bhavamayāḥ
Accusativebhavamayam bhavamayau bhavamayān
Instrumentalbhavamayena bhavamayābhyām bhavamayaiḥ bhavamayebhiḥ
Dativebhavamayāya bhavamayābhyām bhavamayebhyaḥ
Ablativebhavamayāt bhavamayābhyām bhavamayebhyaḥ
Genitivebhavamayasya bhavamayayoḥ bhavamayānām
Locativebhavamaye bhavamayayoḥ bhavamayeṣu

Compound bhavamaya -

Adverb -bhavamayam -bhavamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria