Declension table of ?bhavaketu

Deva

MasculineSingularDualPlural
Nominativebhavaketuḥ bhavaketū bhavaketavaḥ
Vocativebhavaketo bhavaketū bhavaketavaḥ
Accusativebhavaketum bhavaketū bhavaketūn
Instrumentalbhavaketunā bhavaketubhyām bhavaketubhiḥ
Dativebhavaketave bhavaketubhyām bhavaketubhyaḥ
Ablativebhavaketoḥ bhavaketubhyām bhavaketubhyaḥ
Genitivebhavaketoḥ bhavaketvoḥ bhavaketūnām
Locativebhavaketau bhavaketvoḥ bhavaketuṣu

Compound bhavaketu -

Adverb -bhavaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria