Declension table of ?bhavakalpa

Deva

MasculineSingularDualPlural
Nominativebhavakalpaḥ bhavakalpau bhavakalpāḥ
Vocativebhavakalpa bhavakalpau bhavakalpāḥ
Accusativebhavakalpam bhavakalpau bhavakalpān
Instrumentalbhavakalpena bhavakalpābhyām bhavakalpaiḥ bhavakalpebhiḥ
Dativebhavakalpāya bhavakalpābhyām bhavakalpebhyaḥ
Ablativebhavakalpāt bhavakalpābhyām bhavakalpebhyaḥ
Genitivebhavakalpasya bhavakalpayoḥ bhavakalpānām
Locativebhavakalpe bhavakalpayoḥ bhavakalpeṣu

Compound bhavakalpa -

Adverb -bhavakalpam -bhavakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria