Declension table of ?bhavakāntāra

Deva

MasculineSingularDualPlural
Nominativebhavakāntāraḥ bhavakāntārau bhavakāntārāḥ
Vocativebhavakāntāra bhavakāntārau bhavakāntārāḥ
Accusativebhavakāntāram bhavakāntārau bhavakāntārān
Instrumentalbhavakāntāreṇa bhavakāntārābhyām bhavakāntāraiḥ bhavakāntārebhiḥ
Dativebhavakāntārāya bhavakāntārābhyām bhavakāntārebhyaḥ
Ablativebhavakāntārāt bhavakāntārābhyām bhavakāntārebhyaḥ
Genitivebhavakāntārasya bhavakāntārayoḥ bhavakāntārāṇām
Locativebhavakāntāre bhavakāntārayoḥ bhavakāntāreṣu

Compound bhavakāntāra -

Adverb -bhavakāntāram -bhavakāntārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria