Declension table of ?bhavadvidhi

Deva

MasculineSingularDualPlural
Nominativebhavadvidhiḥ bhavadvidhī bhavadvidhayaḥ
Vocativebhavadvidhe bhavadvidhī bhavadvidhayaḥ
Accusativebhavadvidhim bhavadvidhī bhavadvidhīn
Instrumentalbhavadvidhinā bhavadvidhibhyām bhavadvidhibhiḥ
Dativebhavadvidhaye bhavadvidhibhyām bhavadvidhibhyaḥ
Ablativebhavadvidheḥ bhavadvidhibhyām bhavadvidhibhyaḥ
Genitivebhavadvidheḥ bhavadvidhyoḥ bhavadvidhīnām
Locativebhavadvidhau bhavadvidhyoḥ bhavadvidhiṣu

Compound bhavadvidhi -

Adverb -bhavadvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria