Declension table of ?bhavaddeva

Deva

MasculineSingularDualPlural
Nominativebhavaddevaḥ bhavaddevau bhavaddevāḥ
Vocativebhavaddeva bhavaddevau bhavaddevāḥ
Accusativebhavaddevam bhavaddevau bhavaddevān
Instrumentalbhavaddevena bhavaddevābhyām bhavaddevaiḥ bhavaddevebhiḥ
Dativebhavaddevāya bhavaddevābhyām bhavaddevebhyaḥ
Ablativebhavaddevāt bhavaddevābhyām bhavaddevebhyaḥ
Genitivebhavaddevasya bhavaddevayoḥ bhavaddevānām
Locativebhavaddeve bhavaddevayoḥ bhavaddeveṣu

Compound bhavaddeva -

Adverb -bhavaddevam -bhavaddevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria