Declension table of ?bhavadbhī

Deva

MasculineSingularDualPlural
Nominativebhavadbhīḥ bhavadbhiyau bhavadbhiyaḥ
Vocativebhavadbhīḥ bhavadbhiyau bhavadbhiyaḥ
Accusativebhavadbhiyam bhavadbhiyau bhavadbhiyaḥ
Instrumentalbhavadbhiyā bhavadbhībhyām bhavadbhībhiḥ
Dativebhavadbhiye bhavadbhībhyām bhavadbhībhyaḥ
Ablativebhavadbhiyaḥ bhavadbhībhyām bhavadbhībhyaḥ
Genitivebhavadbhiyaḥ bhavadbhiyoḥ bhavadbhiyām
Locativebhavadbhiyi bhavadbhiyoḥ bhavadbhīṣu

Compound bhavadbhī -

Adverb -bhavadbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria