Declension table of ?bhavadā

Deva

FeminineSingularDualPlural
Nominativebhavadā bhavade bhavadāḥ
Vocativebhavade bhavade bhavadāḥ
Accusativebhavadām bhavade bhavadāḥ
Instrumentalbhavadayā bhavadābhyām bhavadābhiḥ
Dativebhavadāyai bhavadābhyām bhavadābhyaḥ
Ablativebhavadāyāḥ bhavadābhyām bhavadābhyaḥ
Genitivebhavadāyāḥ bhavadayoḥ bhavadānām
Locativebhavadāyām bhavadayoḥ bhavadāsu

Adverb -bhavadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria