Declension table of ?bhavacchidā

Deva

FeminineSingularDualPlural
Nominativebhavacchidā bhavacchide bhavacchidāḥ
Vocativebhavacchide bhavacchide bhavacchidāḥ
Accusativebhavacchidām bhavacchide bhavacchidāḥ
Instrumentalbhavacchidayā bhavacchidābhyām bhavacchidābhiḥ
Dativebhavacchidāyai bhavacchidābhyām bhavacchidābhyaḥ
Ablativebhavacchidāyāḥ bhavacchidābhyām bhavacchidābhyaḥ
Genitivebhavacchidāyāḥ bhavacchidayoḥ bhavacchidānām
Locativebhavacchidāyām bhavacchidayoḥ bhavacchidāsu

Adverb -bhavacchidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria