Declension table of ?bhavacandra

Deva

MasculineSingularDualPlural
Nominativebhavacandraḥ bhavacandrau bhavacandrāḥ
Vocativebhavacandra bhavacandrau bhavacandrāḥ
Accusativebhavacandram bhavacandrau bhavacandrān
Instrumentalbhavacandreṇa bhavacandrābhyām bhavacandraiḥ bhavacandrebhiḥ
Dativebhavacandrāya bhavacandrābhyām bhavacandrebhyaḥ
Ablativebhavacandrāt bhavacandrābhyām bhavacandrebhyaḥ
Genitivebhavacandrasya bhavacandrayoḥ bhavacandrāṇām
Locativebhavacandre bhavacandrayoḥ bhavacandreṣu

Compound bhavacandra -

Adverb -bhavacandram -bhavacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria