Declension table of ?bhavabhūta

Deva

NeuterSingularDualPlural
Nominativebhavabhūtam bhavabhūte bhavabhūtāni
Vocativebhavabhūta bhavabhūte bhavabhūtāni
Accusativebhavabhūtam bhavabhūte bhavabhūtāni
Instrumentalbhavabhūtena bhavabhūtābhyām bhavabhūtaiḥ
Dativebhavabhūtāya bhavabhūtābhyām bhavabhūtebhyaḥ
Ablativebhavabhūtāt bhavabhūtābhyām bhavabhūtebhyaḥ
Genitivebhavabhūtasya bhavabhūtayoḥ bhavabhūtānām
Locativebhavabhūte bhavabhūtayoḥ bhavabhūteṣu

Compound bhavabhūta -

Adverb -bhavabhūtam -bhavabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria