Declension table of ?bhavabhīta

Deva

MasculineSingularDualPlural
Nominativebhavabhītaḥ bhavabhītau bhavabhītāḥ
Vocativebhavabhīta bhavabhītau bhavabhītāḥ
Accusativebhavabhītam bhavabhītau bhavabhītān
Instrumentalbhavabhītena bhavabhītābhyām bhavabhītaiḥ bhavabhītebhiḥ
Dativebhavabhītāya bhavabhītābhyām bhavabhītebhyaḥ
Ablativebhavabhītāt bhavabhītābhyām bhavabhītebhyaḥ
Genitivebhavabhītasya bhavabhītayoḥ bhavabhītānām
Locativebhavabhīte bhavabhītayoḥ bhavabhīteṣu

Compound bhavabhīta -

Adverb -bhavabhītam -bhavabhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria