Declension table of ?bhavabhāvanā

Deva

FeminineSingularDualPlural
Nominativebhavabhāvanā bhavabhāvane bhavabhāvanāḥ
Vocativebhavabhāvane bhavabhāvane bhavabhāvanāḥ
Accusativebhavabhāvanām bhavabhāvane bhavabhāvanāḥ
Instrumentalbhavabhāvanayā bhavabhāvanābhyām bhavabhāvanābhiḥ
Dativebhavabhāvanāyai bhavabhāvanābhyām bhavabhāvanābhyaḥ
Ablativebhavabhāvanāyāḥ bhavabhāvanābhyām bhavabhāvanābhyaḥ
Genitivebhavabhāvanāyāḥ bhavabhāvanayoḥ bhavabhāvanānām
Locativebhavabhāvanāyām bhavabhāvanayoḥ bhavabhāvanāsu

Adverb -bhavabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria