Declension table of ?bhavātmaja

Deva

MasculineSingularDualPlural
Nominativebhavātmajaḥ bhavātmajau bhavātmajāḥ
Vocativebhavātmaja bhavātmajau bhavātmajāḥ
Accusativebhavātmajam bhavātmajau bhavātmajān
Instrumentalbhavātmajena bhavātmajābhyām bhavātmajaiḥ bhavātmajebhiḥ
Dativebhavātmajāya bhavātmajābhyām bhavātmajebhyaḥ
Ablativebhavātmajāt bhavātmajābhyām bhavātmajebhyaḥ
Genitivebhavātmajasya bhavātmajayoḥ bhavātmajānām
Locativebhavātmaje bhavātmajayoḥ bhavātmajeṣu

Compound bhavātmaja -

Adverb -bhavātmajam -bhavātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria