Declension table of ?bhavāntaraprāptimatā

Deva

FeminineSingularDualPlural
Nominativebhavāntaraprāptimatā bhavāntaraprāptimate bhavāntaraprāptimatāḥ
Vocativebhavāntaraprāptimate bhavāntaraprāptimate bhavāntaraprāptimatāḥ
Accusativebhavāntaraprāptimatām bhavāntaraprāptimate bhavāntaraprāptimatāḥ
Instrumentalbhavāntaraprāptimatayā bhavāntaraprāptimatābhyām bhavāntaraprāptimatābhiḥ
Dativebhavāntaraprāptimatāyai bhavāntaraprāptimatābhyām bhavāntaraprāptimatābhyaḥ
Ablativebhavāntaraprāptimatāyāḥ bhavāntaraprāptimatābhyām bhavāntaraprāptimatābhyaḥ
Genitivebhavāntaraprāptimatāyāḥ bhavāntaraprāptimatayoḥ bhavāntaraprāptimatānām
Locativebhavāntaraprāptimatāyām bhavāntaraprāptimatayoḥ bhavāntaraprāptimatāsu

Adverb -bhavāntaraprāptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria