Declension table of ?bhavānīpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativebhavānīpūjāpaddhatiḥ bhavānīpūjāpaddhatī bhavānīpūjāpaddhatayaḥ
Vocativebhavānīpūjāpaddhate bhavānīpūjāpaddhatī bhavānīpūjāpaddhatayaḥ
Accusativebhavānīpūjāpaddhatim bhavānīpūjāpaddhatī bhavānīpūjāpaddhatīḥ
Instrumentalbhavānīpūjāpaddhatyā bhavānīpūjāpaddhatibhyām bhavānīpūjāpaddhatibhiḥ
Dativebhavānīpūjāpaddhatyai bhavānīpūjāpaddhataye bhavānīpūjāpaddhatibhyām bhavānīpūjāpaddhatibhyaḥ
Ablativebhavānīpūjāpaddhatyāḥ bhavānīpūjāpaddhateḥ bhavānīpūjāpaddhatibhyām bhavānīpūjāpaddhatibhyaḥ
Genitivebhavānīpūjāpaddhatyāḥ bhavānīpūjāpaddhateḥ bhavānīpūjāpaddhatyoḥ bhavānīpūjāpaddhatīnām
Locativebhavānīpūjāpaddhatyām bhavānīpūjāpaddhatau bhavānīpūjāpaddhatyoḥ bhavānīpūjāpaddhatiṣu

Compound bhavānīpūjāpaddhati -

Adverb -bhavānīpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria