Declension table of ?bhavānīkānta

Deva

MasculineSingularDualPlural
Nominativebhavānīkāntaḥ bhavānīkāntau bhavānīkāntāḥ
Vocativebhavānīkānta bhavānīkāntau bhavānīkāntāḥ
Accusativebhavānīkāntam bhavānīkāntau bhavānīkāntān
Instrumentalbhavānīkāntena bhavānīkāntābhyām bhavānīkāntaiḥ bhavānīkāntebhiḥ
Dativebhavānīkāntāya bhavānīkāntābhyām bhavānīkāntebhyaḥ
Ablativebhavānīkāntāt bhavānīkāntābhyām bhavānīkāntebhyaḥ
Genitivebhavānīkāntasya bhavānīkāntayoḥ bhavānīkāntānām
Locativebhavānīkānte bhavānīkāntayoḥ bhavānīkānteṣu

Compound bhavānīkānta -

Adverb -bhavānīkāntam -bhavānīkāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria