Declension table of ?bhavānīdāsa

Deva

MasculineSingularDualPlural
Nominativebhavānīdāsaḥ bhavānīdāsau bhavānīdāsāḥ
Vocativebhavānīdāsa bhavānīdāsau bhavānīdāsāḥ
Accusativebhavānīdāsam bhavānīdāsau bhavānīdāsān
Instrumentalbhavānīdāsena bhavānīdāsābhyām bhavānīdāsaiḥ bhavānīdāsebhiḥ
Dativebhavānīdāsāya bhavānīdāsābhyām bhavānīdāsebhyaḥ
Ablativebhavānīdāsāt bhavānīdāsābhyām bhavānīdāsebhyaḥ
Genitivebhavānīdāsasya bhavānīdāsayoḥ bhavānīdāsānām
Locativebhavānīdāse bhavānīdāsayoḥ bhavānīdāseṣu

Compound bhavānīdāsa -

Adverb -bhavānīdāsam -bhavānīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria