Declension table of ?bhavānandīyakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativebhavānandīyakhaṇḍanam bhavānandīyakhaṇḍane bhavānandīyakhaṇḍanāni
Vocativebhavānandīyakhaṇḍana bhavānandīyakhaṇḍane bhavānandīyakhaṇḍanāni
Accusativebhavānandīyakhaṇḍanam bhavānandīyakhaṇḍane bhavānandīyakhaṇḍanāni
Instrumentalbhavānandīyakhaṇḍanena bhavānandīyakhaṇḍanābhyām bhavānandīyakhaṇḍanaiḥ
Dativebhavānandīyakhaṇḍanāya bhavānandīyakhaṇḍanābhyām bhavānandīyakhaṇḍanebhyaḥ
Ablativebhavānandīyakhaṇḍanāt bhavānandīyakhaṇḍanābhyām bhavānandīyakhaṇḍanebhyaḥ
Genitivebhavānandīyakhaṇḍanasya bhavānandīyakhaṇḍanayoḥ bhavānandīyakhaṇḍanānām
Locativebhavānandīyakhaṇḍane bhavānandīyakhaṇḍanayoḥ bhavānandīyakhaṇḍaneṣu

Compound bhavānandīyakhaṇḍana -

Adverb -bhavānandīyakhaṇḍanam -bhavānandīyakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria