Declension table of ?bhavāmburāśi

Deva

MasculineSingularDualPlural
Nominativebhavāmburāśiḥ bhavāmburāśī bhavāmburāśayaḥ
Vocativebhavāmburāśe bhavāmburāśī bhavāmburāśayaḥ
Accusativebhavāmburāśim bhavāmburāśī bhavāmburāśīn
Instrumentalbhavāmburāśinā bhavāmburāśibhyām bhavāmburāśibhiḥ
Dativebhavāmburāśaye bhavāmburāśibhyām bhavāmburāśibhyaḥ
Ablativebhavāmburāśeḥ bhavāmburāśibhyām bhavāmburāśibhyaḥ
Genitivebhavāmburāśeḥ bhavāmburāśyoḥ bhavāmburāśīnām
Locativebhavāmburāśau bhavāmburāśyoḥ bhavāmburāśiṣu

Compound bhavāmburāśi -

Adverb -bhavāmburāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria