Declension table of ?bhavābhava

Deva

MasculineSingularDualPlural
Nominativebhavābhavaḥ bhavābhavau bhavābhavāḥ
Vocativebhavābhava bhavābhavau bhavābhavāḥ
Accusativebhavābhavam bhavābhavau bhavābhavān
Instrumentalbhavābhavena bhavābhavābhyām bhavābhavaiḥ bhavābhavebhiḥ
Dativebhavābhavāya bhavābhavābhyām bhavābhavebhyaḥ
Ablativebhavābhavāt bhavābhavābhyām bhavābhavebhyaḥ
Genitivebhavābhavasya bhavābhavayoḥ bhavābhavānām
Locativebhavābhave bhavābhavayoḥ bhavābhaveṣu

Compound bhavābhava -

Adverb -bhavābhavam -bhavābhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria