Declension table of ?bhavābhāva

Deva

MasculineSingularDualPlural
Nominativebhavābhāvaḥ bhavābhāvau bhavābhāvāḥ
Vocativebhavābhāva bhavābhāvau bhavābhāvāḥ
Accusativebhavābhāvam bhavābhāvau bhavābhāvān
Instrumentalbhavābhāvena bhavābhāvābhyām bhavābhāvaiḥ bhavābhāvebhiḥ
Dativebhavābhāvāya bhavābhāvābhyām bhavābhāvebhyaḥ
Ablativebhavābhāvāt bhavābhāvābhyām bhavābhāvebhyaḥ
Genitivebhavābhāvasya bhavābhāvayoḥ bhavābhāvānām
Locativebhavābhāve bhavābhāvayoḥ bhavābhāveṣu

Compound bhavābhāva -

Adverb -bhavābhāvam -bhavābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria