Declension table of ?bhastrāvat

Deva

MasculineSingularDualPlural
Nominativebhastrāvān bhastrāvantau bhastrāvantaḥ
Vocativebhastrāvan bhastrāvantau bhastrāvantaḥ
Accusativebhastrāvantam bhastrāvantau bhastrāvataḥ
Instrumentalbhastrāvatā bhastrāvadbhyām bhastrāvadbhiḥ
Dativebhastrāvate bhastrāvadbhyām bhastrāvadbhyaḥ
Ablativebhastrāvataḥ bhastrāvadbhyām bhastrāvadbhyaḥ
Genitivebhastrāvataḥ bhastrāvatoḥ bhastrāvatām
Locativebhastrāvati bhastrāvatoḥ bhastrāvatsu

Compound bhastrāvat -

Adverb -bhastrāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria